A 884-12 Yamagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 884/12
Title: Yamagītā
Dimensions: 21 x 9.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1952
Acc No.: NAK 6/1415
Remarks: =E 1530/43


Reel No. A 884-12 Inventory No. 82699

Title Yamagītā

Remarks =E 1530/43

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.5 cm

Folios 5

Lines per Folio 5

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ya.gī. and rāmaḥ

Date of Copying VS 1952

Place of Deposit NAK

Accession No. 6/1415

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 

yama uvāca ||

bhṛtyau gacchati bhūr lloke vaiṣṇavānam (!) parityajet ||

avaiṣṇavānā(2)ñ ca gṛhṇiyā (!) ānaya tvaṃ prayatnara (!)  || 1 ||

dūta uvāca ||

kiṃ rūpa (!) vaiṣṇavānāñ ca avaiṣṇavānāṅ katham pra(3)bho ||

tad (!) ukataṃ śrotum icchāmi tan me vrūhi tva (!) me prabhu || 2 || (fol. 1v1–3)

End

aputro labhate putra (!) athavā labhate dhanaṃ ||

vyā(5)dhino (!) mucyate rogai (!) vidyāñ ca labhate phalaṃ || 43 ||

śāṇkinī (!)pretabhūtaś (!) ca bhayan nāsti kadā(6)canaḥ (!) ||

mucyate sarvvapāpebhyo viṣṇuloke sa gacchati || 44 ||

paṭhite yamagītāyāṃ sarvvakā(1)maphalapradā ||

yamaloke bhayan nāsti viṣṇuloke (!) sa gacchati || 45 || (fol. 5r4–6 and 5v1)

Colophon

iti yama(2)gītā samāptaṃ śubham || || svasti śrīsamvat 1952 sāla miti śrāºº vadi 9 roja 3 śubham (fol. 5v1–2)

Microfilm Details

Reel No. A 884/12

Date of Filming 22-06-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-11-2005

Bibliography